सुबन्तावली ?शुद्धिरत्नाङ्कुर

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धिरत्नाङ्कुरः शुद्धिरत्नाङ्कुरौ शुद्धिरत्नाङ्कुराः
सम्बोधनम्शुद्धिरत्नाङ्कुर शुद्धिरत्नाङ्कुरौ शुद्धिरत्नाङ्कुराः
द्वितीयाशुद्धिरत्नाङ्कुरम् शुद्धिरत्नाङ्कुरौ शुद्धिरत्नाङ्कुरान्
तृतीयाशुद्धिरत्नाङ्कुरेण शुद्धिरत्नाङ्कुराभ्याम् शुद्धिरत्नाङ्कुरैः शुद्धिरत्नाङ्कुरेभिः
चतुर्थीशुद्धिरत्नाङ्कुराय शुद्धिरत्नाङ्कुराभ्याम् शुद्धिरत्नाङ्कुरेभ्यः
पञ्चमीशुद्धिरत्नाङ्कुरात् शुद्धिरत्नाङ्कुराभ्याम् शुद्धिरत्नाङ्कुरेभ्यः
षष्ठीशुद्धिरत्नाङ्कुरस्य शुद्धिरत्नाङ्कुरयोः शुद्धिरत्नाङ्कुराणाम्
सप्तमीशुद्धिरत्नाङ्कुरे शुद्धिरत्नाङ्कुरयोः शुद्धिरत्नाङ्कुरेषु

समास शुद्धिरत्नाङ्कुर

अव्यय ॰शुद्धिरत्नाङ्कुरम् ॰शुद्धिरत्नाङ्कुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria