Declension table of ?śuddhipradīpa

Deva

MasculineSingularDualPlural
Nominativeśuddhipradīpaḥ śuddhipradīpau śuddhipradīpāḥ
Vocativeśuddhipradīpa śuddhipradīpau śuddhipradīpāḥ
Accusativeśuddhipradīpam śuddhipradīpau śuddhipradīpān
Instrumentalśuddhipradīpena śuddhipradīpābhyām śuddhipradīpaiḥ śuddhipradīpebhiḥ
Dativeśuddhipradīpāya śuddhipradīpābhyām śuddhipradīpebhyaḥ
Ablativeśuddhipradīpāt śuddhipradīpābhyām śuddhipradīpebhyaḥ
Genitiveśuddhipradīpasya śuddhipradīpayoḥ śuddhipradīpānām
Locativeśuddhipradīpe śuddhipradīpayoḥ śuddhipradīpeṣu

Compound śuddhipradīpa -

Adverb -śuddhipradīpam -śuddhipradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria