सुबन्तावली ?शुद्धिप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धिप्रदीपः शुद्धिप्रदीपौ शुद्धिप्रदीपाः
सम्बोधनम्शुद्धिप्रदीप शुद्धिप्रदीपौ शुद्धिप्रदीपाः
द्वितीयाशुद्धिप्रदीपम् शुद्धिप्रदीपौ शुद्धिप्रदीपान्
तृतीयाशुद्धिप्रदीपेन शुद्धिप्रदीपाभ्याम् शुद्धिप्रदीपैः शुद्धिप्रदीपेभिः
चतुर्थीशुद्धिप्रदीपाय शुद्धिप्रदीपाभ्याम् शुद्धिप्रदीपेभ्यः
पञ्चमीशुद्धिप्रदीपात् शुद्धिप्रदीपाभ्याम् शुद्धिप्रदीपेभ्यः
षष्ठीशुद्धिप्रदीपस्य शुद्धिप्रदीपयोः शुद्धिप्रदीपानाम्
सप्तमीशुद्धिप्रदीपे शुद्धिप्रदीपयोः शुद्धिप्रदीपेषु

समास शुद्धिप्रदीप

अव्यय ॰शुद्धिप्रदीपम् ॰शुद्धिप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria