Declension table of śuddhi

Deva

FeminineSingularDualPlural
Nominativeśuddhiḥ śuddhī śuddhayaḥ
Vocativeśuddhe śuddhī śuddhayaḥ
Accusativeśuddhim śuddhī śuddhīḥ
Instrumentalśuddhyā śuddhibhyām śuddhibhiḥ
Dativeśuddhyai śuddhaye śuddhibhyām śuddhibhyaḥ
Ablativeśuddhyāḥ śuddheḥ śuddhibhyām śuddhibhyaḥ
Genitiveśuddhyāḥ śuddheḥ śuddhyoḥ śuddhīnām
Locativeśuddhyām śuddhau śuddhyoḥ śuddhiṣu

Compound śuddhi -

Adverb -śuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria