Declension table of ?śuddhamadhyamārgī

Deva

FeminineSingularDualPlural
Nominativeśuddhamadhyamārgī śuddhamadhyamārgyau śuddhamadhyamārgyaḥ
Vocativeśuddhamadhyamārgi śuddhamadhyamārgyau śuddhamadhyamārgyaḥ
Accusativeśuddhamadhyamārgīm śuddhamadhyamārgyau śuddhamadhyamārgīḥ
Instrumentalśuddhamadhyamārgyā śuddhamadhyamārgībhyām śuddhamadhyamārgībhiḥ
Dativeśuddhamadhyamārgyai śuddhamadhyamārgībhyām śuddhamadhyamārgībhyaḥ
Ablativeśuddhamadhyamārgyāḥ śuddhamadhyamārgībhyām śuddhamadhyamārgībhyaḥ
Genitiveśuddhamadhyamārgyāḥ śuddhamadhyamārgyoḥ śuddhamadhyamārgīṇām
Locativeśuddhamadhyamārgyām śuddhamadhyamārgyoḥ śuddhamadhyamārgīṣu

Compound śuddhamadhyamārgi - śuddhamadhyamārgī -

Adverb -śuddhamadhyamārgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria