सुबन्तावली ?शुद्धमध्यमार्गी

Roma

स्त्रीएकद्विबहु
प्रथमाशुद्धमध्यमार्गी शुद्धमध्यमार्ग्यौ शुद्धमध्यमार्ग्यः
सम्बोधनम्शुद्धमध्यमार्गि शुद्धमध्यमार्ग्यौ शुद्धमध्यमार्ग्यः
द्वितीयाशुद्धमध्यमार्गीम् शुद्धमध्यमार्ग्यौ शुद्धमध्यमार्गीः
तृतीयाशुद्धमध्यमार्ग्या शुद्धमध्यमार्गीभ्याम् शुद्धमध्यमार्गीभिः
चतुर्थीशुद्धमध्यमार्ग्यै शुद्धमध्यमार्गीभ्याम् शुद्धमध्यमार्गीभ्यः
पञ्चमीशुद्धमध्यमार्ग्याः शुद्धमध्यमार्गीभ्याम् शुद्धमध्यमार्गीभ्यः
षष्ठीशुद्धमध्यमार्ग्याः शुद्धमध्यमार्ग्योः शुद्धमध्यमार्गीणाम्
सप्तमीशुद्धमध्यमार्ग्याम् शुद्धमध्यमार्ग्योः शुद्धमध्यमार्गीषु

समास शुद्धमध्यमार्गि शुद्धमध्यमार्गी

अव्यय ॰शुद्धमध्यमार्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria