Declension table of ?śuddhadat

Deva

NeuterSingularDualPlural
Nominativeśuddhadat śuddhadantī śuddhadatī śuddhadanti
Vocativeśuddhadat śuddhadantī śuddhadatī śuddhadanti
Accusativeśuddhadat śuddhadantī śuddhadatī śuddhadanti
Instrumentalśuddhadatā śuddhadadbhyām śuddhadadbhiḥ
Dativeśuddhadate śuddhadadbhyām śuddhadadbhyaḥ
Ablativeśuddhadataḥ śuddhadadbhyām śuddhadadbhyaḥ
Genitiveśuddhadataḥ śuddhadatoḥ śuddhadatām
Locativeśuddhadati śuddhadatoḥ śuddhadatsu

Adverb -śuddhadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria