सुबन्तावली ?शुद्धदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुद्धदत् शुद्धदन्ती शुद्धदती शुद्धदन्ति
सम्बोधनम्शुद्धदत् शुद्धदन्ती शुद्धदती शुद्धदन्ति
द्वितीयाशुद्धदत् शुद्धदन्ती शुद्धदती शुद्धदन्ति
तृतीयाशुद्धदता शुद्धदद्भ्याम् शुद्धदद्भिः
चतुर्थीशुद्धदते शुद्धदद्भ्याम् शुद्धदद्भ्यः
पञ्चमीशुद्धदतः शुद्धदद्भ्याम् शुद्धदद्भ्यः
षष्ठीशुद्धदतः शुद्धदतोः शुद्धदताम्
सप्तमीशुद्धदति शुद्धदतोः शुद्धदत्सु

अव्यय ॰शुद्धदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria