Declension table of ?śuddhadat

Deva

MasculineSingularDualPlural
Nominativeśuddhadan śuddhadantau śuddhadantaḥ
Vocativeśuddhadan śuddhadantau śuddhadantaḥ
Accusativeśuddhadantam śuddhadantau śuddhadataḥ
Instrumentalśuddhadatā śuddhadadbhyām śuddhadadbhiḥ
Dativeśuddhadate śuddhadadbhyām śuddhadadbhyaḥ
Ablativeśuddhadataḥ śuddhadadbhyām śuddhadadbhyaḥ
Genitiveśuddhadataḥ śuddhadatoḥ śuddhadatām
Locativeśuddhadati śuddhadatoḥ śuddhadatsu

Compound śuddhadat -

Adverb -śuddhadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria