सुबन्तावली ?शुद्धदत्

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धदन् शुद्धदन्तौ शुद्धदन्तः
सम्बोधनम्शुद्धदन् शुद्धदन्तौ शुद्धदन्तः
द्वितीयाशुद्धदन्तम् शुद्धदन्तौ शुद्धदतः
तृतीयाशुद्धदता शुद्धदद्भ्याम् शुद्धदद्भिः
चतुर्थीशुद्धदते शुद्धदद्भ्याम् शुद्धदद्भ्यः
पञ्चमीशुद्धदतः शुद्धदद्भ्याम् शुद्धदद्भ्यः
षष्ठीशुद्धदतः शुद्धदतोः शुद्धदताम्
सप्तमीशुद्धदति शुद्धदतोः शुद्धदत्सु

समास शुद्धदत्

अव्यय ॰शुद्धदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria