Declension table of ?śuddhadantā

Deva

FeminineSingularDualPlural
Nominativeśuddhadantā śuddhadante śuddhadantāḥ
Vocativeśuddhadante śuddhadante śuddhadantāḥ
Accusativeśuddhadantām śuddhadante śuddhadantāḥ
Instrumentalśuddhadantayā śuddhadantābhyām śuddhadantābhiḥ
Dativeśuddhadantāyai śuddhadantābhyām śuddhadantābhyaḥ
Ablativeśuddhadantāyāḥ śuddhadantābhyām śuddhadantābhyaḥ
Genitiveśuddhadantāyāḥ śuddhadantayoḥ śuddhadantānām
Locativeśuddhadantāyām śuddhadantayoḥ śuddhadantāsu

Adverb -śuddhadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria