सुबन्तावली ?शुद्धदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमाशुद्धदन्ता शुद्धदन्ते शुद्धदन्ताः
सम्बोधनम्शुद्धदन्ते शुद्धदन्ते शुद्धदन्ताः
द्वितीयाशुद्धदन्ताम् शुद्धदन्ते शुद्धदन्ताः
तृतीयाशुद्धदन्तया शुद्धदन्ताभ्याम् शुद्धदन्ताभिः
चतुर्थीशुद्धदन्तायै शुद्धदन्ताभ्याम् शुद्धदन्ताभ्यः
पञ्चमीशुद्धदन्तायाः शुद्धदन्ताभ्याम् शुद्धदन्ताभ्यः
षष्ठीशुद्धदन्तायाः शुद्धदन्तयोः शुद्धदन्तानाम्
सप्तमीशुद्धदन्तायाम् शुद्धदन्तयोः शुद्धदन्तासु

अव्यय ॰शुद्धदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria