Declension table of ?śuddhāvāsadeva

Deva

MasculineSingularDualPlural
Nominativeśuddhāvāsadevaḥ śuddhāvāsadevau śuddhāvāsadevāḥ
Vocativeśuddhāvāsadeva śuddhāvāsadevau śuddhāvāsadevāḥ
Accusativeśuddhāvāsadevam śuddhāvāsadevau śuddhāvāsadevān
Instrumentalśuddhāvāsadevena śuddhāvāsadevābhyām śuddhāvāsadevaiḥ śuddhāvāsadevebhiḥ
Dativeśuddhāvāsadevāya śuddhāvāsadevābhyām śuddhāvāsadevebhyaḥ
Ablativeśuddhāvāsadevāt śuddhāvāsadevābhyām śuddhāvāsadevebhyaḥ
Genitiveśuddhāvāsadevasya śuddhāvāsadevayoḥ śuddhāvāsadevānām
Locativeśuddhāvāsadeve śuddhāvāsadevayoḥ śuddhāvāsadeveṣu

Compound śuddhāvāsadeva -

Adverb -śuddhāvāsadevam -śuddhāvāsadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria