सुबन्तावली ?शुद्धावासदेव

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धावासदेवः शुद्धावासदेवौ शुद्धावासदेवाः
सम्बोधनम्शुद्धावासदेव शुद्धावासदेवौ शुद्धावासदेवाः
द्वितीयाशुद्धावासदेवम् शुद्धावासदेवौ शुद्धावासदेवान्
तृतीयाशुद्धावासदेवेन शुद्धावासदेवाभ्याम् शुद्धावासदेवैः शुद्धावासदेवेभिः
चतुर्थीशुद्धावासदेवाय शुद्धावासदेवाभ्याम् शुद्धावासदेवेभ्यः
पञ्चमीशुद्धावासदेवात् शुद्धावासदेवाभ्याम् शुद्धावासदेवेभ्यः
षष्ठीशुद्धावासदेवस्य शुद्धावासदेवयोः शुद्धावासदेवानाम्
सप्तमीशुद्धावासदेवे शुद्धावासदेवयोः शुद्धावासदेवेषु

समास शुद्धावासदेव

अव्यय ॰शुद्धावासदेवम् ॰शुद्धावासदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria