Declension table of ?śuddhābhijanakarman

Deva

MasculineSingularDualPlural
Nominativeśuddhābhijanakarmā śuddhābhijanakarmāṇau śuddhābhijanakarmāṇaḥ
Vocativeśuddhābhijanakarman śuddhābhijanakarmāṇau śuddhābhijanakarmāṇaḥ
Accusativeśuddhābhijanakarmāṇam śuddhābhijanakarmāṇau śuddhābhijanakarmaṇaḥ
Instrumentalśuddhābhijanakarmaṇā śuddhābhijanakarmabhyām śuddhābhijanakarmabhiḥ
Dativeśuddhābhijanakarmaṇe śuddhābhijanakarmabhyām śuddhābhijanakarmabhyaḥ
Ablativeśuddhābhijanakarmaṇaḥ śuddhābhijanakarmabhyām śuddhābhijanakarmabhyaḥ
Genitiveśuddhābhijanakarmaṇaḥ śuddhābhijanakarmaṇoḥ śuddhābhijanakarmaṇām
Locativeśuddhābhijanakarmaṇi śuddhābhijanakarmaṇoḥ śuddhābhijanakarmasu

Compound śuddhābhijanakarma -

Adverb -śuddhābhijanakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria