सुबन्तावली ?शुद्धाभिजनकर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धाभिजनकर्मा शुद्धाभिजनकर्माणौ शुद्धाभिजनकर्माणः
सम्बोधनम्शुद्धाभिजनकर्मन् शुद्धाभिजनकर्माणौ शुद्धाभिजनकर्माणः
द्वितीयाशुद्धाभिजनकर्माणम् शुद्धाभिजनकर्माणौ शुद्धाभिजनकर्मणः
तृतीयाशुद्धाभिजनकर्मणा शुद्धाभिजनकर्मभ्याम् शुद्धाभिजनकर्मभिः
चतुर्थीशुद्धाभिजनकर्मणे शुद्धाभिजनकर्मभ्याम् शुद्धाभिजनकर्मभ्यः
पञ्चमीशुद्धाभिजनकर्मणः शुद्धाभिजनकर्मभ्याम् शुद्धाभिजनकर्मभ्यः
षष्ठीशुद्धाभिजनकर्मणः शुद्धाभिजनकर्मणोः शुद्धाभिजनकर्मणाम्
सप्तमीशुद्धाभिजनकर्मणि शुद्धाभिजनकर्मणोः शुद्धाभिजनकर्मसु

समास शुद्धाभिजनकर्म

अव्यय ॰शुद्धाभिजनकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria