Declension table of śuddha

Deva

NeuterSingularDualPlural
Nominativeśuddham śuddhe śuddhāni
Vocativeśuddha śuddhe śuddhāni
Accusativeśuddham śuddhe śuddhāni
Instrumentalśuddhena śuddhābhyām śuddhaiḥ
Dativeśuddhāya śuddhābhyām śuddhebhyaḥ
Ablativeśuddhāt śuddhābhyām śuddhebhyaḥ
Genitiveśuddhasya śuddhayoḥ śuddhānām
Locativeśuddhe śuddhayoḥ śuddheṣu

Compound śuddha -

Adverb -śuddham -śuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria