Declension table of śubhratva

Deva

NeuterSingularDualPlural
Nominativeśubhratvam śubhratve śubhratvāni
Vocativeśubhratva śubhratve śubhratvāni
Accusativeśubhratvam śubhratve śubhratvāni
Instrumentalśubhratvena śubhratvābhyām śubhratvaiḥ
Dativeśubhratvāya śubhratvābhyām śubhratvebhyaḥ
Ablativeśubhratvāt śubhratvābhyām śubhratvebhyaḥ
Genitiveśubhratvasya śubhratvayoḥ śubhratvānām
Locativeśubhratve śubhratvayoḥ śubhratveṣu

Compound śubhratva -

Adverb -śubhratvam -śubhratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria