Declension table of śubhradat

Deva

MasculineSingularDualPlural
Nominativeśubhradan śubhradantau śubhradantaḥ
Vocativeśubhradan śubhradantau śubhradantaḥ
Accusativeśubhradantam śubhradantau śubhradataḥ
Instrumentalśubhradatā śubhradadbhyām śubhradadbhiḥ
Dativeśubhradate śubhradadbhyām śubhradadbhyaḥ
Ablativeśubhradataḥ śubhradadbhyām śubhradadbhyaḥ
Genitiveśubhradataḥ śubhradatoḥ śubhradatām
Locativeśubhradati śubhradatoḥ śubhradatsu

Compound śubhradat -

Adverb -śubhradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria