Declension table of śubhra

Deva

NeuterSingularDualPlural
Nominativeśubhram śubhre śubhrāṇi
Vocativeśubhra śubhre śubhrāṇi
Accusativeśubhram śubhre śubhrāṇi
Instrumentalśubhreṇa śubhrābhyām śubhraiḥ
Dativeśubhrāya śubhrābhyām śubhrebhyaḥ
Ablativeśubhrāt śubhrābhyām śubhrebhyaḥ
Genitiveśubhrasya śubhrayoḥ śubhrāṇām
Locativeśubhre śubhrayoḥ śubhreṣu

Compound śubhra -

Adverb -śubhram -śubhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria