Declension table of ?śubhaśakuna

Deva

MasculineSingularDualPlural
Nominativeśubhaśakunaḥ śubhaśakunau śubhaśakunāḥ
Vocativeśubhaśakuna śubhaśakunau śubhaśakunāḥ
Accusativeśubhaśakunam śubhaśakunau śubhaśakunān
Instrumentalśubhaśakunena śubhaśakunābhyām śubhaśakunaiḥ śubhaśakunebhiḥ
Dativeśubhaśakunāya śubhaśakunābhyām śubhaśakunebhyaḥ
Ablativeśubhaśakunāt śubhaśakunābhyām śubhaśakunebhyaḥ
Genitiveśubhaśakunasya śubhaśakunayoḥ śubhaśakunānām
Locativeśubhaśakune śubhaśakunayoḥ śubhaśakuneṣu

Compound śubhaśakuna -

Adverb -śubhaśakunam -śubhaśakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria