सुबन्तावली ?शुभशकुन

Roma

पुमान्एकद्विबहु
प्रथमाशुभशकुनः शुभशकुनौ शुभशकुनाः
सम्बोधनम्शुभशकुन शुभशकुनौ शुभशकुनाः
द्वितीयाशुभशकुनम् शुभशकुनौ शुभशकुनान्
तृतीयाशुभशकुनेन शुभशकुनाभ्याम् शुभशकुनैः शुभशकुनेभिः
चतुर्थीशुभशकुनाय शुभशकुनाभ्याम् शुभशकुनेभ्यः
पञ्चमीशुभशकुनात् शुभशकुनाभ्याम् शुभशकुनेभ्यः
षष्ठीशुभशकुनस्य शुभशकुनयोः शुभशकुनानाम्
सप्तमीशुभशकुने शुभशकुनयोः शुभशकुनेषु

समास शुभशकुन

अव्यय ॰शुभशकुनम् ॰शुभशकुनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria