Declension table of ?śubhatara

Deva

MasculineSingularDualPlural
Nominativeśubhataraḥ śubhatarau śubhatarāḥ
Vocativeśubhatara śubhatarau śubhatarāḥ
Accusativeśubhataram śubhatarau śubhatarān
Instrumentalśubhatareṇa śubhatarābhyām śubhataraiḥ śubhatarebhiḥ
Dativeśubhatarāya śubhatarābhyām śubhatarebhyaḥ
Ablativeśubhatarāt śubhatarābhyām śubhatarebhyaḥ
Genitiveśubhatarasya śubhatarayoḥ śubhatarāṇām
Locativeśubhatare śubhatarayoḥ śubhatareṣu

Compound śubhatara -

Adverb -śubhataram -śubhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria