सुबन्तावली ?शुभतर

Roma

पुमान्एकद्विबहु
प्रथमाशुभतरः शुभतरौ शुभतराः
सम्बोधनम्शुभतर शुभतरौ शुभतराः
द्वितीयाशुभतरम् शुभतरौ शुभतरान्
तृतीयाशुभतरेण शुभतराभ्याम् शुभतरैः शुभतरेभिः
चतुर्थीशुभतराय शुभतराभ्याम् शुभतरेभ्यः
पञ्चमीशुभतरात् शुभतराभ्याम् शुभतरेभ्यः
षष्ठीशुभतरस्य शुभतरयोः शुभतराणाम्
सप्तमीशुभतरे शुभतरयोः शुभतरेषु

समास शुभतर

अव्यय ॰शुभतरम् ॰शुभतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria