Declension table of ?śubhamaṅgala

Deva

NeuterSingularDualPlural
Nominativeśubhamaṅgalam śubhamaṅgale śubhamaṅgalāni
Vocativeśubhamaṅgala śubhamaṅgale śubhamaṅgalāni
Accusativeśubhamaṅgalam śubhamaṅgale śubhamaṅgalāni
Instrumentalśubhamaṅgalena śubhamaṅgalābhyām śubhamaṅgalaiḥ
Dativeśubhamaṅgalāya śubhamaṅgalābhyām śubhamaṅgalebhyaḥ
Ablativeśubhamaṅgalāt śubhamaṅgalābhyām śubhamaṅgalebhyaḥ
Genitiveśubhamaṅgalasya śubhamaṅgalayoḥ śubhamaṅgalānām
Locativeśubhamaṅgale śubhamaṅgalayoḥ śubhamaṅgaleṣu

Compound śubhamaṅgala -

Adverb -śubhamaṅgalam -śubhamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria