सुबन्तावली ?शुभमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुभमङ्गलम् शुभमङ्गले शुभमङ्गलानि
सम्बोधनम्शुभमङ्गल शुभमङ्गले शुभमङ्गलानि
द्वितीयाशुभमङ्गलम् शुभमङ्गले शुभमङ्गलानि
तृतीयाशुभमङ्गलेन शुभमङ्गलाभ्याम् शुभमङ्गलैः
चतुर्थीशुभमङ्गलाय शुभमङ्गलाभ्याम् शुभमङ्गलेभ्यः
पञ्चमीशुभमङ्गलात् शुभमङ्गलाभ्याम् शुभमङ्गलेभ्यः
षष्ठीशुभमङ्गलस्य शुभमङ्गलयोः शुभमङ्गलानाम्
सप्तमीशुभमङ्गले शुभमङ्गलयोः शुभमङ्गलेषु

समास शुभमङ्गल

अव्यय ॰शुभमङ्गलम् ॰शुभमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria