Declension table of ?śubhalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśubhalakṣaṇā śubhalakṣaṇe śubhalakṣaṇāḥ
Vocativeśubhalakṣaṇe śubhalakṣaṇe śubhalakṣaṇāḥ
Accusativeśubhalakṣaṇām śubhalakṣaṇe śubhalakṣaṇāḥ
Instrumentalśubhalakṣaṇayā śubhalakṣaṇābhyām śubhalakṣaṇābhiḥ
Dativeśubhalakṣaṇāyai śubhalakṣaṇābhyām śubhalakṣaṇābhyaḥ
Ablativeśubhalakṣaṇāyāḥ śubhalakṣaṇābhyām śubhalakṣaṇābhyaḥ
Genitiveśubhalakṣaṇāyāḥ śubhalakṣaṇayoḥ śubhalakṣaṇānām
Locativeśubhalakṣaṇāyām śubhalakṣaṇayoḥ śubhalakṣaṇāsu

Adverb -śubhalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria