सुबन्तावली ?शुभलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाशुभलक्षणा शुभलक्षणे शुभलक्षणाः
सम्बोधनम्शुभलक्षणे शुभलक्षणे शुभलक्षणाः
द्वितीयाशुभलक्षणाम् शुभलक्षणे शुभलक्षणाः
तृतीयाशुभलक्षणया शुभलक्षणाभ्याम् शुभलक्षणाभिः
चतुर्थीशुभलक्षणायै शुभलक्षणाभ्याम् शुभलक्षणाभ्यः
पञ्चमीशुभलक्षणायाः शुभलक्षणाभ्याम् शुभलक्षणाभ्यः
षष्ठीशुभलक्षणायाः शुभलक्षणयोः शुभलक्षणानाम्
सप्तमीशुभलक्षणायाम् शुभलक्षणयोः शुभलक्षणासु

अव्यय ॰शुभलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria