Declension table of śubhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśubhalakṣaṇam śubhalakṣaṇe śubhalakṣaṇāni
Vocativeśubhalakṣaṇa śubhalakṣaṇe śubhalakṣaṇāni
Accusativeśubhalakṣaṇam śubhalakṣaṇe śubhalakṣaṇāni
Instrumentalśubhalakṣaṇena śubhalakṣaṇābhyām śubhalakṣaṇaiḥ
Dativeśubhalakṣaṇāya śubhalakṣaṇābhyām śubhalakṣaṇebhyaḥ
Ablativeśubhalakṣaṇāt śubhalakṣaṇābhyām śubhalakṣaṇebhyaḥ
Genitiveśubhalakṣaṇasya śubhalakṣaṇayoḥ śubhalakṣaṇānām
Locativeśubhalakṣaṇe śubhalakṣaṇayoḥ śubhalakṣaṇeṣu

Compound śubhalakṣaṇa -

Adverb -śubhalakṣaṇam -śubhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria