Declension table of śubhalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśubhalakṣaṇaḥ śubhalakṣaṇau śubhalakṣaṇāḥ
Vocativeśubhalakṣaṇa śubhalakṣaṇau śubhalakṣaṇāḥ
Accusativeśubhalakṣaṇam śubhalakṣaṇau śubhalakṣaṇān
Instrumentalśubhalakṣaṇena śubhalakṣaṇābhyām śubhalakṣaṇaiḥ śubhalakṣaṇebhiḥ
Dativeśubhalakṣaṇāya śubhalakṣaṇābhyām śubhalakṣaṇebhyaḥ
Ablativeśubhalakṣaṇāt śubhalakṣaṇābhyām śubhalakṣaṇebhyaḥ
Genitiveśubhalakṣaṇasya śubhalakṣaṇayoḥ śubhalakṣaṇānām
Locativeśubhalakṣaṇe śubhalakṣaṇayoḥ śubhalakṣaṇeṣu

Compound śubhalakṣaṇa -

Adverb -śubhalakṣaṇam -śubhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria