Declension table of śubhakara

Deva

NeuterSingularDualPlural
Nominativeśubhakaram śubhakare śubhakarāṇi
Vocativeśubhakara śubhakare śubhakarāṇi
Accusativeśubhakaram śubhakare śubhakarāṇi
Instrumentalśubhakareṇa śubhakarābhyām śubhakaraiḥ
Dativeśubhakarāya śubhakarābhyām śubhakarebhyaḥ
Ablativeśubhakarāt śubhakarābhyām śubhakarebhyaḥ
Genitiveśubhakarasya śubhakarayoḥ śubhakarāṇām
Locativeśubhakare śubhakarayoḥ śubhakareṣu

Compound śubhakara -

Adverb -śubhakaram -śubhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria