Declension table of śubhakara

Deva

MasculineSingularDualPlural
Nominativeśubhakaraḥ śubhakarau śubhakarāḥ
Vocativeśubhakara śubhakarau śubhakarāḥ
Accusativeśubhakaram śubhakarau śubhakarān
Instrumentalśubhakareṇa śubhakarābhyām śubhakaraiḥ śubhakarebhiḥ
Dativeśubhakarāya śubhakarābhyām śubhakarebhyaḥ
Ablativeśubhakarāt śubhakarābhyām śubhakarebhyaḥ
Genitiveśubhakarasya śubhakarayoḥ śubhakarāṇām
Locativeśubhakare śubhakarayoḥ śubhakareṣu

Compound śubhakara -

Adverb -śubhakaram -śubhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria