Declension table of śubhāśubha

Deva

MasculineSingularDualPlural
Nominativeśubhāśubhaḥ śubhāśubhau śubhāśubhāḥ
Vocativeśubhāśubha śubhāśubhau śubhāśubhāḥ
Accusativeśubhāśubham śubhāśubhau śubhāśubhān
Instrumentalśubhāśubhena śubhāśubhābhyām śubhāśubhaiḥ śubhāśubhebhiḥ
Dativeśubhāśubhāya śubhāśubhābhyām śubhāśubhebhyaḥ
Ablativeśubhāśubhāt śubhāśubhābhyām śubhāśubhebhyaḥ
Genitiveśubhāśubhasya śubhāśubhayoḥ śubhāśubhānām
Locativeśubhāśubhe śubhāśubhayoḥ śubhāśubheṣu

Compound śubhāśubha -

Adverb -śubhāśubham -śubhāśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria