Declension table of śubhāśaya

Deva

NeuterSingularDualPlural
Nominativeśubhāśayam śubhāśaye śubhāśayāni
Vocativeśubhāśaya śubhāśaye śubhāśayāni
Accusativeśubhāśayam śubhāśaye śubhāśayāni
Instrumentalśubhāśayena śubhāśayābhyām śubhāśayaiḥ
Dativeśubhāśayāya śubhāśayābhyām śubhāśayebhyaḥ
Ablativeśubhāśayāt śubhāśayābhyām śubhāśayebhyaḥ
Genitiveśubhāśayasya śubhāśayayoḥ śubhāśayānām
Locativeśubhāśaye śubhāśayayoḥ śubhāśayeṣu

Compound śubhāśaya -

Adverb -śubhāśayam -śubhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria