Declension table of śubhānana

Deva

NeuterSingularDualPlural
Nominativeśubhānanam śubhānane śubhānanāni
Vocativeśubhānana śubhānane śubhānanāni
Accusativeśubhānanam śubhānane śubhānanāni
Instrumentalśubhānanena śubhānanābhyām śubhānanaiḥ
Dativeśubhānanāya śubhānanābhyām śubhānanebhyaḥ
Ablativeśubhānanāt śubhānanābhyām śubhānanebhyaḥ
Genitiveśubhānanasya śubhānanayoḥ śubhānanānām
Locativeśubhānane śubhānanayoḥ śubhānaneṣu

Compound śubhānana -

Adverb -śubhānanam -śubhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria