Declension table of śubhānana

Deva

MasculineSingularDualPlural
Nominativeśubhānanaḥ śubhānanau śubhānanāḥ
Vocativeśubhānana śubhānanau śubhānanāḥ
Accusativeśubhānanam śubhānanau śubhānanān
Instrumentalśubhānanena śubhānanābhyām śubhānanaiḥ śubhānanebhiḥ
Dativeśubhānanāya śubhānanābhyām śubhānanebhyaḥ
Ablativeśubhānanāt śubhānanābhyām śubhānanebhyaḥ
Genitiveśubhānanasya śubhānanayoḥ śubhānanānām
Locativeśubhānane śubhānanayoḥ śubhānaneṣu

Compound śubhānana -

Adverb -śubhānanam -śubhānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria