Declension table of śubhāṅgī

Deva

FeminineSingularDualPlural
Nominativeśubhāṅgī śubhāṅgyau śubhāṅgyaḥ
Vocativeśubhāṅgi śubhāṅgyau śubhāṅgyaḥ
Accusativeśubhāṅgīm śubhāṅgyau śubhāṅgīḥ
Instrumentalśubhāṅgyā śubhāṅgībhyām śubhāṅgībhiḥ
Dativeśubhāṅgyai śubhāṅgībhyām śubhāṅgībhyaḥ
Ablativeśubhāṅgyāḥ śubhāṅgībhyām śubhāṅgībhyaḥ
Genitiveśubhāṅgyāḥ śubhāṅgyoḥ śubhāṅgīnām
Locativeśubhāṅgyām śubhāṅgyoḥ śubhāṅgīṣu

Compound śubhāṅgi - śubhāṅgī -

Adverb -śubhāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria