Declension table of śubhaṃyu

Deva

NeuterSingularDualPlural
Nominativeśubhaṃyu śubhaṃyunī śubhaṃyūni
Vocativeśubhaṃyu śubhaṃyunī śubhaṃyūni
Accusativeśubhaṃyu śubhaṃyunī śubhaṃyūni
Instrumentalśubhaṃyunā śubhaṃyubhyām śubhaṃyubhiḥ
Dativeśubhaṃyune śubhaṃyubhyām śubhaṃyubhyaḥ
Ablativeśubhaṃyunaḥ śubhaṃyubhyām śubhaṃyubhyaḥ
Genitiveśubhaṃyunaḥ śubhaṃyunoḥ śubhaṃyūnām
Locativeśubhaṃyuni śubhaṃyunoḥ śubhaṃyuṣu

Compound śubhaṃyu -

Adverb -śubhaṃyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria