Declension table of śubha

Deva

NeuterSingularDualPlural
Nominativeśubham śubhe śubhāni
Vocativeśubha śubhe śubhāni
Accusativeśubham śubhe śubhāni
Instrumentalśubhena śubhābhyām śubhaiḥ
Dativeśubhāya śubhābhyām śubhebhyaḥ
Ablativeśubhāt śubhābhyām śubhebhyaḥ
Genitiveśubhasya śubhayoḥ śubhānām
Locativeśubhe śubhayoḥ śubheṣu

Compound śubha -

Adverb -śubham -śubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria