Declension table of śuṣma

Deva

MasculineSingularDualPlural
Nominativeśuṣmaḥ śuṣmau śuṣmāḥ
Vocativeśuṣma śuṣmau śuṣmāḥ
Accusativeśuṣmam śuṣmau śuṣmān
Instrumentalśuṣmeṇa śuṣmābhyām śuṣmaiḥ śuṣmebhiḥ
Dativeśuṣmāya śuṣmābhyām śuṣmebhyaḥ
Ablativeśuṣmāt śuṣmābhyām śuṣmebhyaḥ
Genitiveśuṣmasya śuṣmayoḥ śuṣmāṇām
Locativeśuṣme śuṣmayoḥ śuṣmeṣu

Compound śuṣma -

Adverb -śuṣmam -śuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria