Declension table of śuṣkavat

Deva

NeuterSingularDualPlural
Nominativeśuṣkavat śuṣkavantī śuṣkavatī śuṣkavanti
Vocativeśuṣkavat śuṣkavantī śuṣkavatī śuṣkavanti
Accusativeśuṣkavat śuṣkavantī śuṣkavatī śuṣkavanti
Instrumentalśuṣkavatā śuṣkavadbhyām śuṣkavadbhiḥ
Dativeśuṣkavate śuṣkavadbhyām śuṣkavadbhyaḥ
Ablativeśuṣkavataḥ śuṣkavadbhyām śuṣkavadbhyaḥ
Genitiveśuṣkavataḥ śuṣkavatoḥ śuṣkavatām
Locativeśuṣkavati śuṣkavatoḥ śuṣkavatsu

Adverb -śuṣkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria