Declension table of śuṣkavat

Deva

MasculineSingularDualPlural
Nominativeśuṣkavān śuṣkavantau śuṣkavantaḥ
Vocativeśuṣkavan śuṣkavantau śuṣkavantaḥ
Accusativeśuṣkavantam śuṣkavantau śuṣkavataḥ
Instrumentalśuṣkavatā śuṣkavadbhyām śuṣkavadbhiḥ
Dativeśuṣkavate śuṣkavadbhyām śuṣkavadbhyaḥ
Ablativeśuṣkavataḥ śuṣkavadbhyām śuṣkavadbhyaḥ
Genitiveśuṣkavataḥ śuṣkavatoḥ śuṣkavatām
Locativeśuṣkavati śuṣkavatoḥ śuṣkavatsu

Compound śuṣkavat -

Adverb -śuṣkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria