Declension table of ?śuṣkasambhava

Deva

NeuterSingularDualPlural
Nominativeśuṣkasambhavam śuṣkasambhave śuṣkasambhavāni
Vocativeśuṣkasambhava śuṣkasambhave śuṣkasambhavāni
Accusativeśuṣkasambhavam śuṣkasambhave śuṣkasambhavāni
Instrumentalśuṣkasambhavena śuṣkasambhavābhyām śuṣkasambhavaiḥ
Dativeśuṣkasambhavāya śuṣkasambhavābhyām śuṣkasambhavebhyaḥ
Ablativeśuṣkasambhavāt śuṣkasambhavābhyām śuṣkasambhavebhyaḥ
Genitiveśuṣkasambhavasya śuṣkasambhavayoḥ śuṣkasambhavānām
Locativeśuṣkasambhave śuṣkasambhavayoḥ śuṣkasambhaveṣu

Compound śuṣkasambhava -

Adverb -śuṣkasambhavam -śuṣkasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria