सुबन्तावली ?शुष्कसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुष्कसम्भवम् शुष्कसम्भवे शुष्कसम्भवानि
सम्बोधनम्शुष्कसम्भव शुष्कसम्भवे शुष्कसम्भवानि
द्वितीयाशुष्कसम्भवम् शुष्कसम्भवे शुष्कसम्भवानि
तृतीयाशुष्कसम्भवेन शुष्कसम्भवाभ्याम् शुष्कसम्भवैः
चतुर्थीशुष्कसम्भवाय शुष्कसम्भवाभ्याम् शुष्कसम्भवेभ्यः
पञ्चमीशुष्कसम्भवात् शुष्कसम्भवाभ्याम् शुष्कसम्भवेभ्यः
षष्ठीशुष्कसम्भवस्य शुष्कसम्भवयोः शुष्कसम्भवानाम्
सप्तमीशुष्कसम्भवे शुष्कसम्भवयोः शुष्कसम्भवेषु

समास शुष्कसम्भव

अव्यय ॰शुष्कसम्भवम् ॰शुष्कसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria