Declension table of śuṣkaphala

Deva

NeuterSingularDualPlural
Nominativeśuṣkaphalam śuṣkaphale śuṣkaphalāni
Vocativeśuṣkaphala śuṣkaphale śuṣkaphalāni
Accusativeśuṣkaphalam śuṣkaphale śuṣkaphalāni
Instrumentalśuṣkaphalena śuṣkaphalābhyām śuṣkaphalaiḥ
Dativeśuṣkaphalāya śuṣkaphalābhyām śuṣkaphalebhyaḥ
Ablativeśuṣkaphalāt śuṣkaphalābhyām śuṣkaphalebhyaḥ
Genitiveśuṣkaphalasya śuṣkaphalayoḥ śuṣkaphalānām
Locativeśuṣkaphale śuṣkaphalayoḥ śuṣkaphaleṣu

Compound śuṣkaphala -

Adverb -śuṣkaphalam -śuṣkaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria