Declension table of śuṣkaparṇa

Deva

NeuterSingularDualPlural
Nominativeśuṣkaparṇam śuṣkaparṇe śuṣkaparṇāni
Vocativeśuṣkaparṇa śuṣkaparṇe śuṣkaparṇāni
Accusativeśuṣkaparṇam śuṣkaparṇe śuṣkaparṇāni
Instrumentalśuṣkaparṇena śuṣkaparṇābhyām śuṣkaparṇaiḥ
Dativeśuṣkaparṇāya śuṣkaparṇābhyām śuṣkaparṇebhyaḥ
Ablativeśuṣkaparṇāt śuṣkaparṇābhyām śuṣkaparṇebhyaḥ
Genitiveśuṣkaparṇasya śuṣkaparṇayoḥ śuṣkaparṇānām
Locativeśuṣkaparṇe śuṣkaparṇayoḥ śuṣkaparṇeṣu

Compound śuṣkaparṇa -

Adverb -śuṣkaparṇam -śuṣkaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria