Declension table of śuṣkagomaya

Deva

MasculineSingularDualPlural
Nominativeśuṣkagomayaḥ śuṣkagomayau śuṣkagomayāḥ
Vocativeśuṣkagomaya śuṣkagomayau śuṣkagomayāḥ
Accusativeśuṣkagomayam śuṣkagomayau śuṣkagomayān
Instrumentalśuṣkagomayeṇa śuṣkagomayābhyām śuṣkagomayaiḥ śuṣkagomayebhiḥ
Dativeśuṣkagomayāya śuṣkagomayābhyām śuṣkagomayebhyaḥ
Ablativeśuṣkagomayāt śuṣkagomayābhyām śuṣkagomayebhyaḥ
Genitiveśuṣkagomayasya śuṣkagomayayoḥ śuṣkagomayāṇām
Locativeśuṣkagomaye śuṣkagomayayoḥ śuṣkagomayeṣu

Compound śuṣkagomaya -

Adverb -śuṣkagomayam -śuṣkagomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria