Declension table of ?śuṣkacarcana

Deva

NeuterSingularDualPlural
Nominativeśuṣkacarcanam śuṣkacarcane śuṣkacarcanāni
Vocativeśuṣkacarcana śuṣkacarcane śuṣkacarcanāni
Accusativeśuṣkacarcanam śuṣkacarcane śuṣkacarcanāni
Instrumentalśuṣkacarcanena śuṣkacarcanābhyām śuṣkacarcanaiḥ
Dativeśuṣkacarcanāya śuṣkacarcanābhyām śuṣkacarcanebhyaḥ
Ablativeśuṣkacarcanāt śuṣkacarcanābhyām śuṣkacarcanebhyaḥ
Genitiveśuṣkacarcanasya śuṣkacarcanayoḥ śuṣkacarcanānām
Locativeśuṣkacarcane śuṣkacarcanayoḥ śuṣkacarcaneṣu

Compound śuṣkacarcana -

Adverb -śuṣkacarcanam -śuṣkacarcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria