सुबन्तावली ?शुष्कचर्चन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुष्कचर्चनम् शुष्कचर्चने शुष्कचर्चनानि
सम्बोधनम्शुष्कचर्चन शुष्कचर्चने शुष्कचर्चनानि
द्वितीयाशुष्कचर्चनम् शुष्कचर्चने शुष्कचर्चनानि
तृतीयाशुष्कचर्चनेन शुष्कचर्चनाभ्याम् शुष्कचर्चनैः
चतुर्थीशुष्कचर्चनाय शुष्कचर्चनाभ्याम् शुष्कचर्चनेभ्यः
पञ्चमीशुष्कचर्चनात् शुष्कचर्चनाभ्याम् शुष्कचर्चनेभ्यः
षष्ठीशुष्कचर्चनस्य शुष्कचर्चनयोः शुष्कचर्चनानाम्
सप्तमीशुष्कचर्चने शुष्कचर्चनयोः शुष्कचर्चनेषु

समास शुष्कचर्चन

अव्यय ॰शुष्कचर्चनम् ॰शुष्कचर्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria