Declension table of ?śuṣkabhṛṅgāra

Deva

MasculineSingularDualPlural
Nominativeśuṣkabhṛṅgāraḥ śuṣkabhṛṅgārau śuṣkabhṛṅgārāḥ
Vocativeśuṣkabhṛṅgāra śuṣkabhṛṅgārau śuṣkabhṛṅgārāḥ
Accusativeśuṣkabhṛṅgāram śuṣkabhṛṅgārau śuṣkabhṛṅgārān
Instrumentalśuṣkabhṛṅgāreṇa śuṣkabhṛṅgārābhyām śuṣkabhṛṅgāraiḥ śuṣkabhṛṅgārebhiḥ
Dativeśuṣkabhṛṅgārāya śuṣkabhṛṅgārābhyām śuṣkabhṛṅgārebhyaḥ
Ablativeśuṣkabhṛṅgārāt śuṣkabhṛṅgārābhyām śuṣkabhṛṅgārebhyaḥ
Genitiveśuṣkabhṛṅgārasya śuṣkabhṛṅgārayoḥ śuṣkabhṛṅgārāṇām
Locativeśuṣkabhṛṅgāre śuṣkabhṛṅgārayoḥ śuṣkabhṛṅgāreṣu

Compound śuṣkabhṛṅgāra -

Adverb -śuṣkabhṛṅgāram -śuṣkabhṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria